Śrīkoṣa
Chapter 17

Verse 17.34

ततश्च द्विगुणाभिश्च पूर्णा संहृतिशक्तिभिः।
नायिका सर्वशक्तीनां सर्वलोकमहेश्वरी ॥ 34 ॥