Śrīkoṣa
Chapter 17

Verse 17.35

महिषी देवदेवस्य सर्वकामदुघा विभोः।
तुल्या गुणवयोरूपैर्मनःप्रमथनी(प्रमथने A. B. F.) हरेः ॥ 35 ॥