Śrīkoṣa
Chapter 17

Verse 17.36

तैस्तैरनुगुणैर्भावैरहं देवस्य शार्ङ्गिणः।
करोमि सकलं कृत्यं नित्यं तद्धर्मधर्मिणी ॥ 36 ॥