Śrīkoṣa
Chapter 17

Verse 17.37

साहमङ्के स्थिता(अङ्कस्थिता A. C. D. F. G.) विष्णोर्देवदेवस्य शार्ङ्गिणः।
लालिता तेन चात्यन्तं सामरस्यमुपेयुषी ॥ 37 ॥