Śrīkoṣa
Chapter 17

Verse 17.38

कदाचित् सर्वदर्शिन्याः कृपा मे स्वयमुद्गता।
क्लिश्यतः प्राणिनो दृष्ट्वा संसारज्वलनोदरे ॥ 38 ॥