Śrīkoṣa
Chapter 17

Verse 17.40

साहमन्तः कृपाविष्टा(जुष्टा E. I.) देवदेवमचूचुदम्।
भगवन् देवदेवेश लोकनाथ मम प्रिय ॥ 40 ॥