Śrīkoṣa
Chapter 17

Verse 17.49

उत्तारहेतवोऽमीषामुपाया विहिता मया।
कर्म सांख्यं तथा योग इति शास्त्रव्यपाश्रयाः ॥ 49 ॥