Śrīkoṣa
Chapter 17

Verse 17.52

अन्तःकरणसंस्था हि वासना विविधात्मिकाः।
तत्तत्कालवशं प्राप्य यातयन्ति शरीरिणः(शरीरिणाम् B.) ॥ 52 ॥