Śrīkoṣa
Chapter 17

Verse 17.56

मां तु जिज्ञाससे देवि तथापि शृणु भामिनि।
(अपायाश्चाप्युपायास्च E.)उपायाश्चाप्यपायाश्च शास्त्रीया निर्मिता मया ॥ 56 ॥