Śrīkoṣa
Chapter 17

Verse 17.61

आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः।
एवं मां शरणं प्राप्य वीतशोकभयक्लमः ॥ 61 ॥