Śrīkoṣa
Chapter 17

Verse 17.63

(स्वकर्म C.; षट्‌कर्म G.)सत्कर्मनिरताः शुद्धाः सांख्ययोगविदस्तथा(विदश्च ये E.)।
नार्हन्ति शरणस्थस्य कलां कोटितमीमपि ॥ 63 ॥