Śrīkoṣa
Chapter 17

Verse 17.67

मयीव सर्वभूतेषु ह्यानुकूल्यं समाचरेत्।
तथैव प्रातिकूल्यं च भूतेषु परिवर्जयेत् ॥ 67 ॥