Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 17
Verse 17.70
Previous
Next
Original
इति या गर्वहानिस्तद्दैन्यं कार्पण्यमुच्यते।
शक्तेः सूपसदत्वाच्च कृपायोगाच्च शाश्वतात् ॥ 70 ॥
Previous Verse
Next Verse