Śrīkoṣa
Chapter 17

Verse 17.72

स विश्वासो भवेच्छक्र सर्वदुष्कृतनाशनः।
करुणावानपि व्यक्तं शक्तः स्वाम्यपि देहिनाम् ॥ 72 ॥