Śrīkoṣa
Chapter 2

Verse 2.30

भरणं यच्च कार्यस्य बलं तच्च प्रचक्षते।
(शक्यं शक्तेन च A. C. G.)शक्त्यंशकेन तत्प्राहुर्भरणं तत्त्वकोविदाः ॥ 30 ॥