Śrīkoṣa
Chapter 17

Verse 17.83

बुध्येत देवदेवेशं(देवदेवं तं E. I.) गोप्तारं पुरुषोत्तमम्।
शक्रः---
उपायापाययोर्मध्ये कीदृशी स्थितिरम्बिके ॥ 83 ॥