Śrīkoṣa
Chapter 2

Verse 2.31

विकारविरहो वीर्यं प्रकृतित्वेऽपि मे सदा।
स्वभावं हि जहात्याशु पयो दधिसमुद्भवे ॥ 31 ॥