Śrīkoṣa
Chapter 17

Verse 17.86

निषेधविधिशास्त्रेभ्यस्तां विधां च निबोध मे।
अनर्थसाधनं किंचित्किंचिच्चाप्यर्थसाधनम् ॥ 86 ॥