Śrīkoṣa
Chapter 17

Verse 17.94

उपायानामुपायत्वस्वीकारेऽप्येतदेव हि।
अविप्लवाय धर्माणां पालनाय कुलस्य च ॥ 94 ॥