Śrīkoṣa
Chapter 17

Verse 17.95

संग्रहाय च लोकस्य मर्यादास्थापनाय च।
प्रियाय मम विष्णोश्च देवदेवस्य शार्ङ्गिणः ॥ 95 ॥