Śrīkoṣa
Chapter 17

Verse 17.96

मनीषी वैदिकाचारं मनसापि न लङ्घयेत्।
यथा हि वल्लभो राज्ञो नदीं राज्ञा प्रवर्तिताम् ॥ 96 ॥