Śrīkoṣa
Chapter 17

Verse 17.97

लोकोपयोगिनीं रम्यां बहुसस्यविवर्धिनीम्।
लङ्घयञ्शूलमारोहेदनपेक्षोऽपि तां प्रति ॥ 97 ॥