Śrīkoṣa
Chapter 17

Verse 17.99

उपायत्वग्रहं तत्र (वर्जयेत् A. B. C. G.)वर्जयन् मनसा सुधीः।
चतुर्थमाश्रयन्नेवमुपायं शरणाश्रयम् ॥ 99 ॥