Śrīkoṣa
Chapter 17

Verse 17.100

अतीत्य सकलं क्लेशं संविशत्यमलं पदम्।
अपायोपायनिर्मुक्तां मध्यमां (वृत्तिम् E.)स्थितिमास्थिता ॥ 100 ॥