Śrīkoṣa
Chapter 17

Verse 17.103

तनूकृत्याखिलं पापं मां चाप्नोति नरः शनैः।
अथोपायप्रसक्तश्च भुक्त्वा भोगाननामयान्(अमानवान् A. B. C.) ॥ 104 ॥