Śrīkoṣa
Chapter 2

Verse 2.33

विक्रमः कथितो वीर्यमैश्वर्यांशः स तु स्मृतः।
सहकार्यनपेक्षा मे सर्वकार्यविधौ हि या ॥ 33 ॥