Śrīkoṣa
Chapter 18

Verse 18.2

ब्रूहि मन्त्रमयं मार्गमिदानीं विष्णुवल्लभे।
यं विज्ञायार्चयेयं ते दिव्यां मन्त्रमयीं तनुम् ॥ 2 ॥