Śrīkoṣa
Chapter 18

Verse 18.4

कियत्यश्च (विधास्तस्य B. G. I.)विधा अस्य परिमाणं कियत् किल।
क्षेत्रक्षेत्रज्ञभावश्च कीदृशः परमोऽम्बुजे ॥ 4 ॥