Śrīkoṣa
Chapter 18

Verse 18.5

मन्त्रश्च केन संग्राह्य उपदेष्टा च कीदृशः।
उपासनप्रकारश्च कथमस्याब्जसंभवे ॥ 5 ॥