Śrīkoṣa
Chapter 18

Verse 18.6

उपासनोपयोगी च यावानर्थोऽम्बुजासने।
सिद्धिसाधनयोगश्च प्रत्ययाश्च तथा तथा ॥ 6 ॥