Śrīkoṣa
Chapter 18

Verse 18.8

दीक्षाप्रतिष्ठयोः कल्पो यन्त्रकल्पस्तथैव च।
एतच्च निखिलं यच्चाप्यदृष्टमुपयुज्यते(उपपद्यते B.) ॥ 8 ॥