Śrīkoṣa
Chapter 18

Verse 18.11

वाच्यस्ते प्रीतिसंयोगाच्छृणु वक्ष्याम्यशेषतः।
अहमित्येव यः (पूर्ण B. G. I.)पूर्णः पुरुषः पुष्करेक्षणः ॥ 11 ॥