Śrīkoṣa
Chapter 18

Verse 18.22

बोधोन्मेषः स्मृतः शब्दः शब्दोन्मेषोऽर्थ उच्यते।
उद्यच्छब्दोदयः शक्तोः प्रथमः शान्ततात्मनः ॥ 22 ॥