Śrīkoṣa
Chapter 18

Verse 18.29

शान्तरूपाथ पश्यन्ती मध्यमा वैखरी तथा।
चतूरूपा चतूरूपं वच्मि वाच्यं स्वनिर्मितम् ॥ 29 ॥