Śrīkoṣa
Chapter 18

Verse 18.30

वासुदेवादयः सूक्ष्मा वाच्याः शान्तादयः क्रमात्।
अहमेकपदी ज्ञेया प्रकाशानन्दरूपिणी ॥ 30 ॥