Śrīkoṣa
Chapter 18

Verse 18.31

वाच्यवाचकभेदेन(भावेन B.) पुनः सा द्विपदी स्मृता।
(B. and F. omit nine lines from here.)ऊष्मान्तःस्थस्वरस्पर्शभेदाच्चाहं चतुष्पदी ॥ 31 ॥