Śrīkoṣa
Chapter 18

Verse 18.33

अहमेकपदी दिव्या शब्दब्रह्ममयी परा।
घोषवर्णस्वरूपेण वर्तेऽहं द्विपदी पुनः ॥ 33 ॥