Śrīkoṣa
Chapter 18

Verse 18.34

तक्षती सलिलं सर्वं द्रव्यजातिगुणक्रियाः।
चतुर्धाभिदधानाहं चतुष्पद्युदिता बुधैः ॥ 34 ॥