Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 2
Verse 2.37
Previous
Next
Original
शुद्धाशुद्धात्मको वर्गस्तया क्रोडीकृतोऽखिलः।
तत्र शुद्धमयं मार्गं व्याख्यास्यामि सुरेश्वर ॥ 37 ॥
Previous Verse
Next Verse