Śrīkoṣa
Chapter 2

Verse 2.37

शुद्धाशुद्धात्मको वर्गस्तया क्रोडीकृतोऽखिलः।
तत्र शुद्धमयं मार्गं व्याख्यास्यामि सुरेश्वर ॥ 37 ॥