Śrīkoṣa
Chapter 18

Verse 18.39

सामर्थ्यपूर्णाः फलदा मन्त्रात्मानो हि मन्मयाः।
वर्णाः पदानि वाक्यानि सहप्रकरणाह्निकैः ॥ 39 ॥