Śrīkoṣa
Chapter 18

Verse 18.41

मण्डलानि च काण्डानि संहिता विविधात्मिकाः।
ऋचो यजूंषि सामानि सूक्तानि च खिलैः समम् ॥ 41 ॥