Śrīkoṣa
Chapter 18

Verse 18.45

स मन्त्रः संस्मृतोऽहंताविकासः शब्दजैः क्रमैः।
पूर्णाहंतासमुद्भूतैः शुद्धबोधान्वयो यतः ॥ 45 ॥