Śrīkoṣa
Chapter 1

Verse 1.1

0. INTRODUCTORY
सूर्यनारायणं वन्दे देवीं त्रिपुरसुन्दरीम् । गुरूनधिगतार्थाश्च निरन्तरमहं भजे ॥ १ ॥
बालानां शास्त्रसिद्धार्थलेशबोधाय धीमता । मीमांसापरिभाषेयं क्रियते कृष्णयज्वना ॥ २ ॥ I.

Commentaries