Śrīkoṣa
Chapter 1

Verse 1.10

दर्शपूर्णमासयोस्तु विशेषः- "यदाग्नेयोऽष्टाकपालोऽमावास्या- याञ्चपौर्णमास्याञ्चाच्युतो भवति इत्याग्नेययागो विहितः, "ताभ्या- मेत मनीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्" इत्यग्नीषोमीययागो विहितः, "उपशुयाजमन्तरा यजति " इति उपांशुयागः" ताव तामझीषोमावाज्यस्येव नावुपशु पौर्णमास्यां यजन्” इति वाक्यात् पौर्णमास्यां विहितः । एतानि पौर्णमास्यां प्रधानानि । पवामाग्नेयानीषोमीयो शुयागान तसद्धाक्यावगत पौर्णमासीकालसम्बन्धं निमित्तीकृत्य "य एवं विद्वान् पौर्णमासीं यजते" इति विद्वाक्ये पौर्णमासीपदेन एकवचनान्तेन समुदायरूपेणानुवादः । तेन वेदे यत्र यत्र पौर्णमासीशब्दः तत्र ताग्न याविसमुदायोपस्थितिः ।

Commentaries