Chapter 1
Verse 1.11
ननु "यदाग्नेय" इति वाक्ये यागवाचकपदस्याश्रवणात् कथं यागविधायकत्वमिति चेत्, मैवम् । अग्निर्देवता अस्य पुरोडाशस्य इत्यर्थे विहितदेवतातद्धितान्त आग्नेयशब्दः । तस्य पुरोडाशपद सामानाधिकरण्या द्रव्य देवंतासम्बन्धोऽवगतः । स यागमन्तश न सम्भवति, द्रव्यदेवतासम्बन्धस्य यागादन्यत्र क्रियायामसम्भवात् याग क्रियायामेव सम्बन्धो वाच्यः । देवतोद्देशेन द्रव्यत्यागस्य यागरूपत्वाङ्गीकारात् । अतः श्रुतद्रव्यदेवतासम्बन्धानुमितो यागो यजे- तेति कल्पितेन पदेन विधीयते, अग्निदैवत्यपुरोडाशद्रव्यकामावा- स्यादिकाल कर्तव्ययागेन इष्टं भावयेदिति । एवं यत्र द्रव्यदेवता सम्बन्धमात्रं श्रूयते, “सौर्यञ्चद निर्वपत्" इत्यादो, तत्र द्वन्यदेवता सम्बन्धानुमितो यागो विधीयत इति न कश्चिदोष ।