Śrīkoṣa
Chapter 1

Verse 1.12

ननूपशुयागवाक्ये यजेः श्रवणेऽपि विधिप्रत्ययलिङादेरभावात् कथं विधायकत्वमिति चेत्, मेवम् । यजतीत्यस्य यजेतेति विपरि णामैन विधायकत्वसम्भवात् । एवं "वीहीन प्रोक्षति, " "समिधो यजति" इत्यादावपि विपरिणामो बोध्यः । केचित्तु यजतीत्यस्य पञ्चमलकारत्वाङ्गीकारात् विधायकत्वसम्भव इत्याहुः ।
तथा "पेन्द्र दध्यमावास्यायाम्." "पेन्द्रं पयोऽमावास्यायाम्” इति वाक्यविहितौ सानाय्ययागौ, "यदाग्नेय" इति वाक्यविहिताग्ने- यश्चामावास्यायां प्रधानानि ।

Commentaries