Śrīkoṣa
Chapter 1

Verse 1.13

एषां त्रयाणां "य एवं विद्वानमावास्य यजते" इति वाक्ये प्रमा- वास्यामिति नाम्ना द्वितीयेकवचनान्तेन समुदायरूपेणानुवादः । तेन वेदे यत्र दर्शशब्दोऽमावास्याशब्दो षा श्रुतस्तत्र यागसमुदायोपस्थितिः । त्रिकस्य त्रिकस्यामात्रास्यापौर्णमासीशब्दाभ्यां समुदाय रूपेण विद्वद्वाक्येऽनुवादस्य प्रयोजनं तु "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत" इत्यादो द्विवचनोपपत्तिः । अन्यथा षण्णामाग्नेयादि- यागानां बहुत्वाद्दर्शपूर्णमासैरिति बहुवचनं स्यात् । मानान्तरेण प्राप्तार्थस्य पुनःश्रवणमनुवादः ।
तथा फलवदाग्नेयादिसन्निधौ धाम्नातानि प्रयाजाज्यभागानूया - जादीनि षण्णां यागानामङ्गभूतानि ।

Commentaries