Śrīkoṣa
Chapter 1

Verse 1.14

एवं स्थिते "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत" इत्यस्यायमर्थः- दर्शपूर्णमासाभ्यां समुदायाभ्यां परस्परसहितायां स्वर्गापूर्व कुर्यादिति । तत्र कथं कालद्वयवर्तिनोः समुदाययोः परस्परसाहित्यमित्याकांक्षाय स्वरूपेण साहित्याभावेऽपि त्रिका- चिकादेकैकमपूर्व जायते, तद्वारा द्वयोः समुदाययोः साहित्यमि त्युच्यते । एकैकस्य त्रिकस्यापि त्रिकापूर्वजनकत्वं कथमित्या- कांतायां प्रयाजानू याजादिपूर्वोत्तराङ्गकलापविशिष्टस्य एकैकस्य त्रिकस्य समुदायापूर्वजनकत्वमुच्यते । एकैकत्रिकस्य सर्वाङ्ग साहित्य स्वरूपेण न सम्भवतीति त्रिभिर्यागेस्त्रीण्युत्पत्यपूर्वाणि जायन्ते, तद्वारा सर्वाङ्गसाहित्यम् ।

Commentaries