Śrīkoṣa
Chapter 1

Verse 1.15

अङ्गानामपि प्रयाजादीनां स्वरूपेण प्रधानसाहित्याभावात् तत्तदुत्पत्यपूर्वद्वारा साहित्य वाच्यम् । तथा व प्रधानजन्यो- त्पत्यपूर्वाण प्रयाजादिजन्योत्पत्यपूर्वः साहित्यं यदस्ति तदेव प्रधानानामङ्गविशिष्टत्वरूपं साङ्गत्वम् । एवञ्च पौर्णमास्यामाग्ने- यादिजन्यस्त्रिभिरपूर्वः प्रयाजाविजन्योत्पत्यपूर्वसविषैः समुदाया- पूर्वमेकं जन्यते, तथा दर्शऽपि आग्नेयेन्द्रद्वयजन्ये स्त्रिभिरपूर्वेरङ्गो त्पत्यपूर्व सचिवें रेक भिकापूर्व जन्यते, ताभ्यां त्रिकापूर्वाभ्याम् आग्नेयाद्युत्पत्यपूर्वत्रितयजन्याय फलजन कीभूतं महापूर्व फला- पूर्वनामकं जन्यते, ततश्च फलमिति ।
तथा व सर्वाङ्गोपकृताभ्य दर्शपूर्णमासाभ्यामपूर्वद्वारा स्वग कुर्यादिति फळापूर्वनिष्पत्तये साङ्ग्रधानकर्तव्यताबोधको विधिः प्रयोगविधिरिति सिद्धम् ।

Commentaries