Chapter 1
Verse 1.16
THREE KINDS OF INJUNCTIONS
पुनरपि विधित्रिविधः- अपूर्वविधिः, नियमविधिः, परि- संख्याविधिश्चेति ।
तत्र यो विधिरत्यन्ताप्राप्तमर्थं प्रापयति सोऽपूर्वविधिः; यथा दर्शपूर्णमासप्रकरणे "त्रीहीन प्रोक्षति इति । एतद्विघ्य भावे दर्शपूर्णमासीवीहिषु प्रोक्षणं कथमपि न प्राप्नोति। एतविधि सत्वे तु तत्सम्बन्धिनीहिषु प्रोक्षणं प्राप्नोत्येव इति अत्यन्ता- प्राप्तप्रोक्षणप्रापकत्वादयमपूर्वविधिः।